A 1212-39 Gaṅgāṣṭaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1212/39
Title: Gaṅgāṣṭaka
Dimensions: 20.4 x 8.7 cm x 3 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1370
Remarks:
Reel No. A 1212-39 Inventory No.: 94166
Title Gaṅgāṣṭaka
Author Vālmīki
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.4 x 8.7 cm
Folios 5
Lines per Folio 6
Foliation figures on the verso; in the upper left-hand margin under the abbreviation gaṃ. ṣṭa. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 1/1370
Manuscript Features
A folio (exp. 2) related to the some other Stotra or Tantra appears before our regular folios of the text.
śrīgaṇeśāya namaḥ || ||
śrībhairavāya namaḥ ||
merupṛṣṭe sukhāsi(!)naṃ devadevaṃ trilocanaṃ
śaṃkaraṃ pari[pa]praccha pārvati(!) parameśvaram || 1 ||
…
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
mātaḥ śailasutāsapatni vasudhāśṛṅgārahārāvalī<ref name="ftn1">It should be in vocative case ending.</ref>
svargārohaṇavaijayanti bhavati(!)m bhāgirathi(!)ṃ prārthaye ||
tvatti(!)re vastas tvadambupibatas tadviciṣu preṃkhatas
tvaṃnāmasmaratas tvadarpitadṛśaḥ śyān me sari(!)ravyayaḥ || 1 || (fol. 1v1–4)
End
gaṃgāṣṭakaṃ paṭhati yaḥ prayataḥ prabhāte
vālmi(!)kinā viracitaṃ subhadaṃ manuṣyaḥ ||
prakṣālya gātrakalikalmaṣapaṅkam āśur
mokṣaṃ labhet patati naiva naro bhavābdhau || 9 || || (fol. 3r5–3v2)
Colophon
ī(!)ti śrīvālmi(!)kinā viracitaṃ gaṃgāṣṭakaṃ saṃpūrṇam || || śubham śrīrāmaḥ śrīrāmaḥ śrīrāmaḥ śrīrāmaḥ śrīrāmaḥ śrīrāmaḥ śrīrāmaḥ śrīrāmaḥ (fol. 3v2–3)
Microfilm Details
Reel No. A 1212/39
Date of Filming 12-04-1987
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 05-02-2010
Bibliography
<references/>